सुबन्तावली ?कपालशूलखट्वाङ्गिन्

Roma

पुमान्एकद्विबहु
प्रथमाकपालशूलखट्वाङ्गी कपालशूलखट्वाङ्गिनौ कपालशूलखट्वाङ्गिनः
सम्बोधनम्कपालशूलखट्वाङ्गिन् कपालशूलखट्वाङ्गिनौ कपालशूलखट्वाङ्गिनः
द्वितीयाकपालशूलखट्वाङ्गिनम् कपालशूलखट्वाङ्गिनौ कपालशूलखट्वाङ्गिनः
तृतीयाकपालशूलखट्वाङ्गिना कपालशूलखट्वाङ्गिभ्याम् कपालशूलखट्वाङ्गिभिः
चतुर्थीकपालशूलखट्वाङ्गिने कपालशूलखट्वाङ्गिभ्याम् कपालशूलखट्वाङ्गिभ्यः
पञ्चमीकपालशूलखट्वाङ्गिनः कपालशूलखट्वाङ्गिभ्याम् कपालशूलखट्वाङ्गिभ्यः
षष्ठीकपालशूलखट्वाङ्गिनः कपालशूलखट्वाङ्गिनोः कपालशूलखट्वाङ्गिनाम्
सप्तमीकपालशूलखट्वाङ्गिनि कपालशूलखट्वाङ्गिनोः कपालशूलखट्वाङ्गिषु

समास कपालशूलखट्वाङ्गि

अव्यय ॰कपालशूलखट्वाङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria