Declension table of kapāṭa

Deva

MasculineSingularDualPlural
Nominativekapāṭaḥ kapāṭau kapāṭāḥ
Vocativekapāṭa kapāṭau kapāṭāḥ
Accusativekapāṭam kapāṭau kapāṭān
Instrumentalkapāṭena kapāṭābhyām kapāṭaiḥ kapāṭebhiḥ
Dativekapāṭāya kapāṭābhyām kapāṭebhyaḥ
Ablativekapāṭāt kapāṭābhyām kapāṭebhyaḥ
Genitivekapāṭasya kapāṭayoḥ kapāṭānām
Locativekapāṭe kapāṭayoḥ kapāṭeṣu

Compound kapāṭa -

Adverb -kapāṭam -kapāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria