Declension table of kanyāratna

Deva

NeuterSingularDualPlural
Nominativekanyāratnam kanyāratne kanyāratnāni
Vocativekanyāratna kanyāratne kanyāratnāni
Accusativekanyāratnam kanyāratne kanyāratnāni
Instrumentalkanyāratnena kanyāratnābhyām kanyāratnaiḥ
Dativekanyāratnāya kanyāratnābhyām kanyāratnebhyaḥ
Ablativekanyāratnāt kanyāratnābhyām kanyāratnebhyaḥ
Genitivekanyāratnasya kanyāratnayoḥ kanyāratnānām
Locativekanyāratne kanyāratnayoḥ kanyāratneṣu

Compound kanyāratna -

Adverb -kanyāratnam -kanyāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria