Declension table of kanyādāna

Deva

NeuterSingularDualPlural
Nominativekanyādānam kanyādāne kanyādānāni
Vocativekanyādāna kanyādāne kanyādānāni
Accusativekanyādānam kanyādāne kanyādānāni
Instrumentalkanyādānena kanyādānābhyām kanyādānaiḥ
Dativekanyādānāya kanyādānābhyām kanyādānebhyaḥ
Ablativekanyādānāt kanyādānābhyām kanyādānebhyaḥ
Genitivekanyādānasya kanyādānayoḥ kanyādānānām
Locativekanyādāne kanyādānayoḥ kanyādāneṣu

Compound kanyādāna -

Adverb -kanyādānam -kanyādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria