Declension table of kanta

Deva

NeuterSingularDualPlural
Nominativekantam kante kantāni
Vocativekanta kante kantāni
Accusativekantam kante kantāni
Instrumentalkantena kantābhyām kantaiḥ
Dativekantāya kantābhyām kantebhyaḥ
Ablativekantāt kantābhyām kantebhyaḥ
Genitivekantasya kantayoḥ kantānām
Locativekante kantayoḥ kanteṣu

Compound kanta -

Adverb -kantam -kantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria