Declension table of kanta

Deva

MasculineSingularDualPlural
Nominativekantaḥ kantau kantāḥ
Vocativekanta kantau kantāḥ
Accusativekantam kantau kantān
Instrumentalkantena kantābhyām kantaiḥ kantebhiḥ
Dativekantāya kantābhyām kantebhyaḥ
Ablativekantāt kantābhyām kantebhyaḥ
Genitivekantasya kantayoḥ kantānām
Locativekante kantayoḥ kanteṣu

Compound kanta -

Adverb -kantam -kantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria