Declension table of kanīyas

Deva

NeuterSingularDualPlural
Nominativekanīyaḥ kanīyasī kanīyāṃsi
Vocativekanīyaḥ kanīyasī kanīyāṃsi
Accusativekanīyaḥ kanīyasī kanīyāṃsi
Instrumentalkanīyasā kanīyobhyām kanīyobhiḥ
Dativekanīyase kanīyobhyām kanīyobhyaḥ
Ablativekanīyasaḥ kanīyobhyām kanīyobhyaḥ
Genitivekanīyasaḥ kanīyasoḥ kanīyasām
Locativekanīyasi kanīyasoḥ kanīyaḥsu

Compound kanīyas -

Adverb -kanīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria