Declension table of kaniṣka

Deva

MasculineSingularDualPlural
Nominativekaniṣkaḥ kaniṣkau kaniṣkāḥ
Vocativekaniṣka kaniṣkau kaniṣkāḥ
Accusativekaniṣkam kaniṣkau kaniṣkān
Instrumentalkaniṣkeṇa kaniṣkābhyām kaniṣkaiḥ kaniṣkebhiḥ
Dativekaniṣkāya kaniṣkābhyām kaniṣkebhyaḥ
Ablativekaniṣkāt kaniṣkābhyām kaniṣkebhyaḥ
Genitivekaniṣkasya kaniṣkayoḥ kaniṣkāṇām
Locativekaniṣke kaniṣkayoḥ kaniṣkeṣu

Compound kaniṣka -

Adverb -kaniṣkam -kaniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria