Declension table of kaniṣṭhikā

Deva

FeminineSingularDualPlural
Nominativekaniṣṭhikā kaniṣṭhike kaniṣṭhikāḥ
Vocativekaniṣṭhike kaniṣṭhike kaniṣṭhikāḥ
Accusativekaniṣṭhikām kaniṣṭhike kaniṣṭhikāḥ
Instrumentalkaniṣṭhikayā kaniṣṭhikābhyām kaniṣṭhikābhiḥ
Dativekaniṣṭhikāyai kaniṣṭhikābhyām kaniṣṭhikābhyaḥ
Ablativekaniṣṭhikāyāḥ kaniṣṭhikābhyām kaniṣṭhikābhyaḥ
Genitivekaniṣṭhikāyāḥ kaniṣṭhikayoḥ kaniṣṭhikānām
Locativekaniṣṭhikāyām kaniṣṭhikayoḥ kaniṣṭhikāsu

Adverb -kaniṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria