Declension table of kaniṣṭhaprathama

Deva

NeuterSingularDualPlural
Nominativekaniṣṭhaprathamam kaniṣṭhaprathame kaniṣṭhaprathamāni
Vocativekaniṣṭhaprathama kaniṣṭhaprathame kaniṣṭhaprathamāni
Accusativekaniṣṭhaprathamam kaniṣṭhaprathame kaniṣṭhaprathamāni
Instrumentalkaniṣṭhaprathamena kaniṣṭhaprathamābhyām kaniṣṭhaprathamaiḥ
Dativekaniṣṭhaprathamāya kaniṣṭhaprathamābhyām kaniṣṭhaprathamebhyaḥ
Ablativekaniṣṭhaprathamāt kaniṣṭhaprathamābhyām kaniṣṭhaprathamebhyaḥ
Genitivekaniṣṭhaprathamasya kaniṣṭhaprathamayoḥ kaniṣṭhaprathamānām
Locativekaniṣṭhaprathame kaniṣṭhaprathamayoḥ kaniṣṭhaprathameṣu

Compound kaniṣṭhaprathama -

Adverb -kaniṣṭhaprathamam -kaniṣṭhaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria