Declension table of kaniṣṭha

Deva

MasculineSingularDualPlural
Nominativekaniṣṭhaḥ kaniṣṭhau kaniṣṭhāḥ
Vocativekaniṣṭha kaniṣṭhau kaniṣṭhāḥ
Accusativekaniṣṭham kaniṣṭhau kaniṣṭhān
Instrumentalkaniṣṭhena kaniṣṭhābhyām kaniṣṭhaiḥ kaniṣṭhebhiḥ
Dativekaniṣṭhāya kaniṣṭhābhyām kaniṣṭhebhyaḥ
Ablativekaniṣṭhāt kaniṣṭhābhyām kaniṣṭhebhyaḥ
Genitivekaniṣṭhasya kaniṣṭhayoḥ kaniṣṭhānām
Locativekaniṣṭhe kaniṣṭhayoḥ kaniṣṭheṣu

Compound kaniṣṭha -

Adverb -kaniṣṭham -kaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria