Declension table of ?kandauṣadha

Deva

NeuterSingularDualPlural
Nominativekandauṣadham kandauṣadhe kandauṣadhāni
Vocativekandauṣadha kandauṣadhe kandauṣadhāni
Accusativekandauṣadham kandauṣadhe kandauṣadhāni
Instrumentalkandauṣadhena kandauṣadhābhyām kandauṣadhaiḥ
Dativekandauṣadhāya kandauṣadhābhyām kandauṣadhebhyaḥ
Ablativekandauṣadhāt kandauṣadhābhyām kandauṣadhebhyaḥ
Genitivekandauṣadhasya kandauṣadhayoḥ kandauṣadhānām
Locativekandauṣadhe kandauṣadhayoḥ kandauṣadheṣu

Compound kandauṣadha -

Adverb -kandauṣadham -kandauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria