सुबन्तावली ?कन्दौषध

Roma

नपुंसकम्एकद्विबहु
प्रथमाकन्दौषधम् कन्दौषधे कन्दौषधानि
सम्बोधनम्कन्दौषध कन्दौषधे कन्दौषधानि
द्वितीयाकन्दौषधम् कन्दौषधे कन्दौषधानि
तृतीयाकन्दौषधेन कन्दौषधाभ्याम् कन्दौषधैः
चतुर्थीकन्दौषधाय कन्दौषधाभ्याम् कन्दौषधेभ्यः
पञ्चमीकन्दौषधात् कन्दौषधाभ्याम् कन्दौषधेभ्यः
षष्ठीकन्दौषधस्य कन्दौषधयोः कन्दौषधानाम्
सप्तमीकन्दौषधे कन्दौषधयोः कन्दौषधेषु

समास कन्दौषध

अव्यय ॰कन्दौषधम् ॰कन्दौषधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria