Declension table of ?kanakavarman

Deva

MasculineSingularDualPlural
Nominativekanakavarmā kanakavarmāṇau kanakavarmāṇaḥ
Vocativekanakavarman kanakavarmāṇau kanakavarmāṇaḥ
Accusativekanakavarmāṇam kanakavarmāṇau kanakavarmaṇaḥ
Instrumentalkanakavarmaṇā kanakavarmabhyām kanakavarmabhiḥ
Dativekanakavarmaṇe kanakavarmabhyām kanakavarmabhyaḥ
Ablativekanakavarmaṇaḥ kanakavarmabhyām kanakavarmabhyaḥ
Genitivekanakavarmaṇaḥ kanakavarmaṇoḥ kanakavarmaṇām
Locativekanakavarmaṇi kanakavarmaṇoḥ kanakavarmasu

Compound kanakavarma -

Adverb -kanakavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria