सुबन्तावली ?कनकवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकनकवर्मा कनकवर्माणौ कनकवर्माणः
सम्बोधनम्कनकवर्मन् कनकवर्माणौ कनकवर्माणः
द्वितीयाकनकवर्माणम् कनकवर्माणौ कनकवर्मणः
तृतीयाकनकवर्मणा कनकवर्मभ्याम् कनकवर्मभिः
चतुर्थीकनकवर्मणे कनकवर्मभ्याम् कनकवर्मभ्यः
पञ्चमीकनकवर्मणः कनकवर्मभ्याम् कनकवर्मभ्यः
षष्ठीकनकवर्मणः कनकवर्मणोः कनकवर्मणाम्
सप्तमीकनकवर्मणि कनकवर्मणोः कनकवर्मसु

समास कनकवर्म

अव्यय ॰कनकवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria