Declension table of ?kanadeva

Deva

MasculineSingularDualPlural
Nominativekanadevaḥ kanadevau kanadevāḥ
Vocativekanadeva kanadevau kanadevāḥ
Accusativekanadevam kanadevau kanadevān
Instrumentalkanadevena kanadevābhyām kanadevaiḥ kanadevebhiḥ
Dativekanadevāya kanadevābhyām kanadevebhyaḥ
Ablativekanadevāt kanadevābhyām kanadevebhyaḥ
Genitivekanadevasya kanadevayoḥ kanadevānām
Locativekanadeve kanadevayoḥ kanadeveṣu

Compound kanadeva -

Adverb -kanadevam -kanadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria