सुबन्तावली ?कनदेव

Roma

पुमान्एकद्विबहु
प्रथमाकनदेवः कनदेवौ कनदेवाः
सम्बोधनम्कनदेव कनदेवौ कनदेवाः
द्वितीयाकनदेवम् कनदेवौ कनदेवान्
तृतीयाकनदेवेन कनदेवाभ्याम् कनदेवैः कनदेवेभिः
चतुर्थीकनदेवाय कनदेवाभ्याम् कनदेवेभ्यः
पञ्चमीकनदेवात् कनदेवाभ्याम् कनदेवेभ्यः
षष्ठीकनदेवस्य कनदेवयोः कनदेवानाम्
सप्तमीकनदेवे कनदेवयोः कनदेवेषु

समास कनदेव

अव्यय ॰कनदेवम् ॰कनदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria