Declension table of ?kanaṭī

Deva

FeminineSingularDualPlural
Nominativekanaṭī kanaṭyau kanaṭyaḥ
Vocativekanaṭi kanaṭyau kanaṭyaḥ
Accusativekanaṭīm kanaṭyau kanaṭīḥ
Instrumentalkanaṭyā kanaṭībhyām kanaṭībhiḥ
Dativekanaṭyai kanaṭībhyām kanaṭībhyaḥ
Ablativekanaṭyāḥ kanaṭībhyām kanaṭībhyaḥ
Genitivekanaṭyāḥ kanaṭyoḥ kanaṭīnām
Locativekanaṭyām kanaṭyoḥ kanaṭīṣu

Compound kanaṭi - kanaṭī -

Adverb -kanaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria