सुबन्तावली ?कनटी

Roma

स्त्रीएकद्विबहु
प्रथमाकनटी कनट्यौ कनट्यः
सम्बोधनम्कनटि कनट्यौ कनट्यः
द्वितीयाकनटीम् कनट्यौ कनटीः
तृतीयाकनट्या कनटीभ्याम् कनटीभिः
चतुर्थीकनट्यै कनटीभ्याम् कनटीभ्यः
पञ्चमीकनट्याः कनटीभ्याम् कनटीभ्यः
षष्ठीकनट्याः कनट्योः कनटीनाम्
सप्तमीकनट्याम् कनट्योः कनटीषु

समास कनटि कनटी

अव्यय ॰कनटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria