Declension table of ?kamalodbhava

Deva

MasculineSingularDualPlural
Nominativekamalodbhavaḥ kamalodbhavau kamalodbhavāḥ
Vocativekamalodbhava kamalodbhavau kamalodbhavāḥ
Accusativekamalodbhavam kamalodbhavau kamalodbhavān
Instrumentalkamalodbhavena kamalodbhavābhyām kamalodbhavaiḥ kamalodbhavebhiḥ
Dativekamalodbhavāya kamalodbhavābhyām kamalodbhavebhyaḥ
Ablativekamalodbhavāt kamalodbhavābhyām kamalodbhavebhyaḥ
Genitivekamalodbhavasya kamalodbhavayoḥ kamalodbhavānām
Locativekamalodbhave kamalodbhavayoḥ kamalodbhaveṣu

Compound kamalodbhava -

Adverb -kamalodbhavam -kamalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria