सुबन्तावली ?कमलोद्भव

Roma

पुमान्एकद्विबहु
प्रथमाकमलोद्भवः कमलोद्भवौ कमलोद्भवाः
सम्बोधनम्कमलोद्भव कमलोद्भवौ कमलोद्भवाः
द्वितीयाकमलोद्भवम् कमलोद्भवौ कमलोद्भवान्
तृतीयाकमलोद्भवेन कमलोद्भवाभ्याम् कमलोद्भवैः कमलोद्भवेभिः
चतुर्थीकमलोद्भवाय कमलोद्भवाभ्याम् कमलोद्भवेभ्यः
पञ्चमीकमलोद्भवात् कमलोद्भवाभ्याम् कमलोद्भवेभ्यः
षष्ठीकमलोद्भवस्य कमलोद्भवयोः कमलोद्भवानाम्
सप्तमीकमलोद्भवे कमलोद्भवयोः कमलोद्भवेषु

समास कमलोद्भव

अव्यय ॰कमलोद्भवम् ॰कमलोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria