Declension table of ?kamalāpati

Deva

MasculineSingularDualPlural
Nominativekamalāpatiḥ kamalāpatī kamalāpatayaḥ
Vocativekamalāpate kamalāpatī kamalāpatayaḥ
Accusativekamalāpatim kamalāpatī kamalāpatīn
Instrumentalkamalāpatinā kamalāpatibhyām kamalāpatibhiḥ
Dativekamalāpataye kamalāpatibhyām kamalāpatibhyaḥ
Ablativekamalāpateḥ kamalāpatibhyām kamalāpatibhyaḥ
Genitivekamalāpateḥ kamalāpatyoḥ kamalāpatīnām
Locativekamalāpatau kamalāpatyoḥ kamalāpatiṣu

Compound kamalāpati -

Adverb -kamalāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria