सुबन्तावली ?कमलापति

Roma

पुमान्एकद्विबहु
प्रथमाकमलापतिः कमलापती कमलापतयः
सम्बोधनम्कमलापते कमलापती कमलापतयः
द्वितीयाकमलापतिम् कमलापती कमलापतीन्
तृतीयाकमलापतिना कमलापतिभ्याम् कमलापतिभिः
चतुर्थीकमलापतये कमलापतिभ्याम् कमलापतिभ्यः
पञ्चमीकमलापतेः कमलापतिभ्याम् कमलापतिभ्यः
षष्ठीकमलापतेः कमलापत्योः कमलापतीनाम्
सप्तमीकमलापतौ कमलापत्योः कमलापतिषु

समास कमलापति

अव्यय ॰कमलापति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria