Declension table of ?kamalākeśava

Deva

MasculineSingularDualPlural
Nominativekamalākeśavaḥ kamalākeśavau kamalākeśavāḥ
Vocativekamalākeśava kamalākeśavau kamalākeśavāḥ
Accusativekamalākeśavam kamalākeśavau kamalākeśavān
Instrumentalkamalākeśavena kamalākeśavābhyām kamalākeśavaiḥ kamalākeśavebhiḥ
Dativekamalākeśavāya kamalākeśavābhyām kamalākeśavebhyaḥ
Ablativekamalākeśavāt kamalākeśavābhyām kamalākeśavebhyaḥ
Genitivekamalākeśavasya kamalākeśavayoḥ kamalākeśavānām
Locativekamalākeśave kamalākeśavayoḥ kamalākeśaveṣu

Compound kamalākeśava -

Adverb -kamalākeśavam -kamalākeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria