सुबन्तावली ?कमलाकेशव

Roma

पुमान्एकद्विबहु
प्रथमाकमलाकेशवः कमलाकेशवौ कमलाकेशवाः
सम्बोधनम्कमलाकेशव कमलाकेशवौ कमलाकेशवाः
द्वितीयाकमलाकेशवम् कमलाकेशवौ कमलाकेशवान्
तृतीयाकमलाकेशवेन कमलाकेशवाभ्याम् कमलाकेशवैः कमलाकेशवेभिः
चतुर्थीकमलाकेशवाय कमलाकेशवाभ्याम् कमलाकेशवेभ्यः
पञ्चमीकमलाकेशवात् कमलाकेशवाभ्याम् कमलाकेशवेभ्यः
षष्ठीकमलाकेशवस्य कमलाकेशवयोः कमलाकेशवानाम्
सप्तमीकमलाकेशवे कमलाकेशवयोः कमलाकेशवेषु

समास कमलाकेशव

अव्यय ॰कमलाकेशवम् ॰कमलाकेशवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria