Declension table of ?kalyāṇasaptamī

Deva

FeminineSingularDualPlural
Nominativekalyāṇasaptamī kalyāṇasaptamyau kalyāṇasaptamyaḥ
Vocativekalyāṇasaptami kalyāṇasaptamyau kalyāṇasaptamyaḥ
Accusativekalyāṇasaptamīm kalyāṇasaptamyau kalyāṇasaptamīḥ
Instrumentalkalyāṇasaptamyā kalyāṇasaptamībhyām kalyāṇasaptamībhiḥ
Dativekalyāṇasaptamyai kalyāṇasaptamībhyām kalyāṇasaptamībhyaḥ
Ablativekalyāṇasaptamyāḥ kalyāṇasaptamībhyām kalyāṇasaptamībhyaḥ
Genitivekalyāṇasaptamyāḥ kalyāṇasaptamyoḥ kalyāṇasaptamīnām
Locativekalyāṇasaptamyām kalyāṇasaptamyoḥ kalyāṇasaptamīṣu

Compound kalyāṇasaptami - kalyāṇasaptamī -

Adverb -kalyāṇasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria