सुबन्तावली ?कल्याणसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाकल्याणसप्तमी कल्याणसप्तम्यौ कल्याणसप्तम्यः
सम्बोधनम्कल्याणसप्तमि कल्याणसप्तम्यौ कल्याणसप्तम्यः
द्वितीयाकल्याणसप्तमीम् कल्याणसप्तम्यौ कल्याणसप्तमीः
तृतीयाकल्याणसप्तम्या कल्याणसप्तमीभ्याम् कल्याणसप्तमीभिः
चतुर्थीकल्याणसप्तम्यै कल्याणसप्तमीभ्याम् कल्याणसप्तमीभ्यः
पञ्चमीकल्याणसप्तम्याः कल्याणसप्तमीभ्याम् कल्याणसप्तमीभ्यः
षष्ठीकल्याणसप्तम्याः कल्याणसप्तम्योः कल्याणसप्तमीनाम्
सप्तमीकल्याणसप्तम्याम् कल्याणसप्तम्योः कल्याणसप्तमीषु

समास कल्याणसप्तमि कल्याणसप्तमी

अव्यय ॰कल्याणसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria