Declension table of ?kalmāṣapuccha

Deva

MasculineSingularDualPlural
Nominativekalmāṣapucchaḥ kalmāṣapucchau kalmāṣapucchāḥ
Vocativekalmāṣapuccha kalmāṣapucchau kalmāṣapucchāḥ
Accusativekalmāṣapuccham kalmāṣapucchau kalmāṣapucchān
Instrumentalkalmāṣapucchena kalmāṣapucchābhyām kalmāṣapucchaiḥ kalmāṣapucchebhiḥ
Dativekalmāṣapucchāya kalmāṣapucchābhyām kalmāṣapucchebhyaḥ
Ablativekalmāṣapucchāt kalmāṣapucchābhyām kalmāṣapucchebhyaḥ
Genitivekalmāṣapucchasya kalmāṣapucchayoḥ kalmāṣapucchānām
Locativekalmāṣapucche kalmāṣapucchayoḥ kalmāṣapuccheṣu

Compound kalmāṣapuccha -

Adverb -kalmāṣapuccham -kalmāṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria