सुबन्तावली ?कल्माषपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमाकल्माषपुच्छः कल्माषपुच्छौ कल्माषपुच्छाः
सम्बोधनम्कल्माषपुच्छ कल्माषपुच्छौ कल्माषपुच्छाः
द्वितीयाकल्माषपुच्छम् कल्माषपुच्छौ कल्माषपुच्छान्
तृतीयाकल्माषपुच्छेन कल्माषपुच्छाभ्याम् कल्माषपुच्छैः कल्माषपुच्छेभिः
चतुर्थीकल्माषपुच्छाय कल्माषपुच्छाभ्याम् कल्माषपुच्छेभ्यः
पञ्चमीकल्माषपुच्छात् कल्माषपुच्छाभ्याम् कल्माषपुच्छेभ्यः
षष्ठीकल्माषपुच्छस्य कल्माषपुच्छयोः कल्माषपुच्छानाम्
सप्तमीकल्माषपुच्छे कल्माषपुच्छयोः कल्माषपुच्छेषु

समास कल्माषपुच्छ

अव्यय ॰कल्माषपुच्छम् ॰कल्माषपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria