Declension table of ?kalamakedāra

Deva

MasculineSingularDualPlural
Nominativekalamakedāraḥ kalamakedārau kalamakedārāḥ
Vocativekalamakedāra kalamakedārau kalamakedārāḥ
Accusativekalamakedāram kalamakedārau kalamakedārān
Instrumentalkalamakedāreṇa kalamakedārābhyām kalamakedāraiḥ kalamakedārebhiḥ
Dativekalamakedārāya kalamakedārābhyām kalamakedārebhyaḥ
Ablativekalamakedārāt kalamakedārābhyām kalamakedārebhyaḥ
Genitivekalamakedārasya kalamakedārayoḥ kalamakedārāṇām
Locativekalamakedāre kalamakedārayoḥ kalamakedāreṣu

Compound kalamakedāra -

Adverb -kalamakedāram -kalamakedārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria