सुबन्तावली ?कलमकेदार

Roma

पुमान्एकद्विबहु
प्रथमाकलमकेदारः कलमकेदारौ कलमकेदाराः
सम्बोधनम्कलमकेदार कलमकेदारौ कलमकेदाराः
द्वितीयाकलमकेदारम् कलमकेदारौ कलमकेदारान्
तृतीयाकलमकेदारेण कलमकेदाराभ्याम् कलमकेदारैः कलमकेदारेभिः
चतुर्थीकलमकेदाराय कलमकेदाराभ्याम् कलमकेदारेभ्यः
पञ्चमीकलमकेदारात् कलमकेदाराभ्याम् कलमकेदारेभ्यः
षष्ठीकलमकेदारस्य कलमकेदारयोः कलमकेदाराणाम्
सप्तमीकलमकेदारे कलमकेदारयोः कलमकेदारेषु

समास कलमकेदार

अव्यय ॰कलमकेदारम् ॰कलमकेदारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria