Declension table of kakṣya

Deva

NeuterSingularDualPlural
Nominativekakṣyam kakṣye kakṣyāṇi
Vocativekakṣya kakṣye kakṣyāṇi
Accusativekakṣyam kakṣye kakṣyāṇi
Instrumentalkakṣyeṇa kakṣyābhyām kakṣyaiḥ
Dativekakṣyāya kakṣyābhyām kakṣyebhyaḥ
Ablativekakṣyāt kakṣyābhyām kakṣyebhyaḥ
Genitivekakṣyasya kakṣyayoḥ kakṣyāṇām
Locativekakṣye kakṣyayoḥ kakṣyeṣu

Compound kakṣya -

Adverb -kakṣyam -kakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria