Declension table of kakṣīvat

Deva

MasculineSingularDualPlural
Nominativekakṣīvān kakṣīvantau kakṣīvantaḥ
Vocativekakṣīvan kakṣīvantau kakṣīvantaḥ
Accusativekakṣīvantam kakṣīvantau kakṣīvataḥ
Instrumentalkakṣīvatā kakṣīvadbhyām kakṣīvadbhiḥ
Dativekakṣīvate kakṣīvadbhyām kakṣīvadbhyaḥ
Ablativekakṣīvataḥ kakṣīvadbhyām kakṣīvadbhyaḥ
Genitivekakṣīvataḥ kakṣīvatoḥ kakṣīvatām
Locativekakṣīvati kakṣīvatoḥ kakṣīvatsu

Compound kakṣīvat -

Adverb -kakṣīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria