Declension table of kakṣa

Deva

MasculineSingularDualPlural
Nominativekakṣaḥ kakṣau kakṣāḥ
Vocativekakṣa kakṣau kakṣāḥ
Accusativekakṣam kakṣau kakṣān
Instrumentalkakṣeṇa kakṣābhyām kakṣaiḥ kakṣebhiḥ
Dativekakṣāya kakṣābhyām kakṣebhyaḥ
Ablativekakṣāt kakṣābhyām kakṣebhyaḥ
Genitivekakṣasya kakṣayoḥ kakṣāṇām
Locativekakṣe kakṣayoḥ kakṣeṣu

Compound kakṣa -

Adverb -kakṣam -kakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria