Declension table of kaṅkata

Deva

MasculineSingularDualPlural
Nominativekaṅkataḥ kaṅkatau kaṅkatāḥ
Vocativekaṅkata kaṅkatau kaṅkatāḥ
Accusativekaṅkatam kaṅkatau kaṅkatān
Instrumentalkaṅkatena kaṅkatābhyām kaṅkataiḥ kaṅkatebhiḥ
Dativekaṅkatāya kaṅkatābhyām kaṅkatebhyaḥ
Ablativekaṅkatāt kaṅkatābhyām kaṅkatebhyaḥ
Genitivekaṅkatasya kaṅkatayoḥ kaṅkatānām
Locativekaṅkate kaṅkatayoḥ kaṅkateṣu

Compound kaṅkata -

Adverb -kaṅkatam -kaṅkatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria