Declension table of ?kaṅkālamālabhārin

Deva

MasculineSingularDualPlural
Nominativekaṅkālamālabhārī kaṅkālamālabhāriṇau kaṅkālamālabhāriṇaḥ
Vocativekaṅkālamālabhārin kaṅkālamālabhāriṇau kaṅkālamālabhāriṇaḥ
Accusativekaṅkālamālabhāriṇam kaṅkālamālabhāriṇau kaṅkālamālabhāriṇaḥ
Instrumentalkaṅkālamālabhāriṇā kaṅkālamālabhāribhyām kaṅkālamālabhāribhiḥ
Dativekaṅkālamālabhāriṇe kaṅkālamālabhāribhyām kaṅkālamālabhāribhyaḥ
Ablativekaṅkālamālabhāriṇaḥ kaṅkālamālabhāribhyām kaṅkālamālabhāribhyaḥ
Genitivekaṅkālamālabhāriṇaḥ kaṅkālamālabhāriṇoḥ kaṅkālamālabhāriṇām
Locativekaṅkālamālabhāriṇi kaṅkālamālabhāriṇoḥ kaṅkālamālabhāriṣu

Compound kaṅkālamālabhāri -

Adverb -kaṅkālamālabhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria