सुबन्तावली ?कङ्कालमालभारिन्

Roma

पुमान्एकद्विबहु
प्रथमाकङ्कालमालभारी कङ्कालमालभारिणौ कङ्कालमालभारिणः
सम्बोधनम्कङ्कालमालभारिन् कङ्कालमालभारिणौ कङ्कालमालभारिणः
द्वितीयाकङ्कालमालभारिणम् कङ्कालमालभारिणौ कङ्कालमालभारिणः
तृतीयाकङ्कालमालभारिणा कङ्कालमालभारिभ्याम् कङ्कालमालभारिभिः
चतुर्थीकङ्कालमालभारिणे कङ्कालमालभारिभ्याम् कङ्कालमालभारिभ्यः
पञ्चमीकङ्कालमालभारिणः कङ्कालमालभारिभ्याम् कङ्कालमालभारिभ्यः
षष्ठीकङ्कालमालभारिणः कङ्कालमालभारिणोः कङ्कालमालभारिणाम्
सप्तमीकङ्कालमालभारिणि कङ्कालमालभारिणोः कङ्कालमालभारिषु

समास कङ्कालमालभारि

अव्यय ॰कङ्कालमालभारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria