Declension table of ?kaṅkaṇabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇabhūṣaṇā kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāḥ
Vocativekaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāḥ
Accusativekaṅkaṇabhūṣaṇām kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāḥ
Instrumentalkaṅkaṇabhūṣaṇayā kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇābhiḥ
Dativekaṅkaṇabhūṣaṇāyai kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇābhyaḥ
Ablativekaṅkaṇabhūṣaṇāyāḥ kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇābhyaḥ
Genitivekaṅkaṇabhūṣaṇāyāḥ kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇānām
Locativekaṅkaṇabhūṣaṇāyām kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇāsu

Adverb -kaṅkaṇabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria