सुबन्तावली ?कङ्कणभूषणा

Roma

स्त्रीएकद्विबहु
प्रथमाकङ्कणभूषणा कङ्कणभूषणे कङ्कणभूषणाः
सम्बोधनम्कङ्कणभूषणे कङ्कणभूषणे कङ्कणभूषणाः
द्वितीयाकङ्कणभूषणाम् कङ्कणभूषणे कङ्कणभूषणाः
तृतीयाकङ्कणभूषणया कङ्कणभूषणाभ्याम् कङ्कणभूषणाभिः
चतुर्थीकङ्कणभूषणायै कङ्कणभूषणाभ्याम् कङ्कणभूषणाभ्यः
पञ्चमीकङ्कणभूषणायाः कङ्कणभूषणाभ्याम् कङ्कणभूषणाभ्यः
षष्ठीकङ्कणभूषणायाः कङ्कणभूषणयोः कङ्कणभूषणानाम्
सप्तमीकङ्कणभूषणायाम् कङ्कणभूषणयोः कङ्कणभूषणासु

अव्यय ॰कङ्कणभूषणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria