Declension table of kaṅka

Deva

MasculineSingularDualPlural
Nominativekaṅkaḥ kaṅkau kaṅkāḥ
Vocativekaṅka kaṅkau kaṅkāḥ
Accusativekaṅkam kaṅkau kaṅkān
Instrumentalkaṅkena kaṅkābhyām kaṅkaiḥ kaṅkebhiḥ
Dativekaṅkāya kaṅkābhyām kaṅkebhyaḥ
Ablativekaṅkāt kaṅkābhyām kaṅkebhyaḥ
Genitivekaṅkasya kaṅkayoḥ kaṅkānām
Locativekaṅke kaṅkayoḥ kaṅkeṣu

Compound kaṅka -

Adverb -kaṅkam -kaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria