Declension table of kaduṣṇa

Deva

MasculineSingularDualPlural
Nominativekaduṣṇaḥ kaduṣṇau kaduṣṇāḥ
Vocativekaduṣṇa kaduṣṇau kaduṣṇāḥ
Accusativekaduṣṇam kaduṣṇau kaduṣṇān
Instrumentalkaduṣṇena kaduṣṇābhyām kaduṣṇaiḥ kaduṣṇebhiḥ
Dativekaduṣṇāya kaduṣṇābhyām kaduṣṇebhyaḥ
Ablativekaduṣṇāt kaduṣṇābhyām kaduṣṇebhyaḥ
Genitivekaduṣṇasya kaduṣṇayoḥ kaduṣṇānām
Locativekaduṣṇe kaduṣṇayoḥ kaduṣṇeṣu

Compound kaduṣṇa -

Adverb -kaduṣṇam -kaduṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria