Declension table of ?kadaśva

Deva

MasculineSingularDualPlural
Nominativekadaśvaḥ kadaśvau kadaśvāḥ
Vocativekadaśva kadaśvau kadaśvāḥ
Accusativekadaśvam kadaśvau kadaśvān
Instrumentalkadaśvena kadaśvābhyām kadaśvaiḥ kadaśvebhiḥ
Dativekadaśvāya kadaśvābhyām kadaśvebhyaḥ
Ablativekadaśvāt kadaśvābhyām kadaśvebhyaḥ
Genitivekadaśvasya kadaśvayoḥ kadaśvānām
Locativekadaśve kadaśvayoḥ kadaśveṣu

Compound kadaśva -

Adverb -kadaśvam -kadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria