सुबन्तावली ?कदश्व

Roma

पुमान्एकद्विबहु
प्रथमाकदश्वः कदश्वौ कदश्वाः
सम्बोधनम्कदश्व कदश्वौ कदश्वाः
द्वितीयाकदश्वम् कदश्वौ कदश्वान्
तृतीयाकदश्वेन कदश्वाभ्याम् कदश्वैः कदश्वेभिः
चतुर्थीकदश्वाय कदश्वाभ्याम् कदश्वेभ्यः
पञ्चमीकदश्वात् कदश्वाभ्याम् कदश्वेभ्यः
षष्ठीकदश्वस्य कदश्वयोः कदश्वानाम्
सप्तमीकदश्वे कदश्वयोः कदश्वेषु

समास कदश्व

अव्यय ॰कदश्वम् ॰कदश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria