Declension table of ?kadalīkṣatā

Deva

FeminineSingularDualPlural
Nominativekadalīkṣatā kadalīkṣate kadalīkṣatāḥ
Vocativekadalīkṣate kadalīkṣate kadalīkṣatāḥ
Accusativekadalīkṣatām kadalīkṣate kadalīkṣatāḥ
Instrumentalkadalīkṣatayā kadalīkṣatābhyām kadalīkṣatābhiḥ
Dativekadalīkṣatāyai kadalīkṣatābhyām kadalīkṣatābhyaḥ
Ablativekadalīkṣatāyāḥ kadalīkṣatābhyām kadalīkṣatābhyaḥ
Genitivekadalīkṣatāyāḥ kadalīkṣatayoḥ kadalīkṣatānām
Locativekadalīkṣatāyām kadalīkṣatayoḥ kadalīkṣatāsu

Adverb -kadalīkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria