सुबन्तावली ?कदलीक्षता

Roma

स्त्रीएकद्विबहु
प्रथमाकदलीक्षता कदलीक्षते कदलीक्षताः
सम्बोधनम्कदलीक्षते कदलीक्षते कदलीक्षताः
द्वितीयाकदलीक्षताम् कदलीक्षते कदलीक्षताः
तृतीयाकदलीक्षतया कदलीक्षताभ्याम् कदलीक्षताभिः
चतुर्थीकदलीक्षतायै कदलीक्षताभ्याम् कदलीक्षताभ्यः
पञ्चमीकदलीक्षतायाः कदलीक्षताभ्याम् कदलीक्षताभ्यः
षष्ठीकदलीक्षतायाः कदलीक्षतयोः कदलीक्षतानाम्
सप्तमीकदलीक्षतायाम् कदलीक्षतयोः कदलीक्षतासु

अव्यय ॰कदलीक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria