Declension table of ?kadakṣara

Deva

NeuterSingularDualPlural
Nominativekadakṣaram kadakṣare kadakṣarāṇi
Vocativekadakṣara kadakṣare kadakṣarāṇi
Accusativekadakṣaram kadakṣare kadakṣarāṇi
Instrumentalkadakṣareṇa kadakṣarābhyām kadakṣaraiḥ
Dativekadakṣarāya kadakṣarābhyām kadakṣarebhyaḥ
Ablativekadakṣarāt kadakṣarābhyām kadakṣarebhyaḥ
Genitivekadakṣarasya kadakṣarayoḥ kadakṣarāṇām
Locativekadakṣare kadakṣarayoḥ kadakṣareṣu

Compound kadakṣara -

Adverb -kadakṣaram -kadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria