सुबन्तावली ?कदक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकदक्षरम् कदक्षरे कदक्षराणि
सम्बोधनम्कदक्षर कदक्षरे कदक्षराणि
द्वितीयाकदक्षरम् कदक्षरे कदक्षराणि
तृतीयाकदक्षरेण कदक्षराभ्याम् कदक्षरैः
चतुर्थीकदक्षराय कदक्षराभ्याम् कदक्षरेभ्यः
पञ्चमीकदक्षरात् कदक्षराभ्याम् कदक्षरेभ्यः
षष्ठीकदक्षरस्य कदक्षरयोः कदक्षराणाम्
सप्तमीकदक्षरे कदक्षरयोः कदक्षरेषु

समास कदक्षर

अव्यय ॰कदक्षरम् ॰कदक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria