Declension table of ?kadadhvan

Deva

MasculineSingularDualPlural
Nominativekadadhvā kadadhvānau kadadhvānaḥ
Vocativekadadhvan kadadhvānau kadadhvānaḥ
Accusativekadadhvānam kadadhvānau kadadhvanaḥ
Instrumentalkadadhvanā kadadhvabhyām kadadhvabhiḥ
Dativekadadhvane kadadhvabhyām kadadhvabhyaḥ
Ablativekadadhvanaḥ kadadhvabhyām kadadhvabhyaḥ
Genitivekadadhvanaḥ kadadhvanoḥ kadadhvanām
Locativekadadhvani kadadhvanoḥ kadadhvasu

Compound kadadhva -

Adverb -kadadhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria