सुबन्तावली ?कदध्वन्

Roma

पुमान्एकद्विबहु
प्रथमाकदध्वा कदध्वानौ कदध्वानः
सम्बोधनम्कदध्वन् कदध्वानौ कदध्वानः
द्वितीयाकदध्वानम् कदध्वानौ कदध्वनः
तृतीयाकदध्वना कदध्वभ्याम् कदध्वभिः
चतुर्थीकदध्वने कदध्वभ्याम् कदध्वभ्यः
पञ्चमीकदध्वनः कदध्वभ्याम् कदध्वभ्यः
षष्ठीकदध्वनः कदध्वनोः कदध्वनाम्
सप्तमीकदध्वनि कदध्वनोः कदध्वसु

समास कदध्व

अव्यय ॰कदध्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria