Declension table of ?kacahasta

Deva

MasculineSingularDualPlural
Nominativekacahastaḥ kacahastau kacahastāḥ
Vocativekacahasta kacahastau kacahastāḥ
Accusativekacahastam kacahastau kacahastān
Instrumentalkacahastena kacahastābhyām kacahastaiḥ kacahastebhiḥ
Dativekacahastāya kacahastābhyām kacahastebhyaḥ
Ablativekacahastāt kacahastābhyām kacahastebhyaḥ
Genitivekacahastasya kacahastayoḥ kacahastānām
Locativekacahaste kacahastayoḥ kacahasteṣu

Compound kacahasta -

Adverb -kacahastam -kacahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria